Mother India- A Nostalgia I am Very Proud of!

Mother India- A Nostalgia I am Very Proud of!

By Dr. Devakinanda Pasupuleti

As Indians, we are very blessed to receive the spiritual wisdom of the ancient seers (rishis) of India that shaped our values, customs, traditions and culture for millennia.

Though I now live in the United States, I had the good fortune to grow up in India. As a result, the positive values included in this article were deeply instilled in me. They've made me more mindful, compassionate, and centered. They've also contributed to my success as a neurologist, teacher, and professor of medicine at Michigan State University and Central Michigan University. With that nostalgia in my mind, as a tribute to my motherland and with great enthusiasm I have written the qualities unique only to India as an ashtottarm (108 names). In today's "modern" world, where the positive values are too often replaced with materialism, intolerance, violence, extremism, and terrorism; these mantras will help you stay calm and centered in face of adversity, and in the "little" moments. We can all find beauty, peace, strength everywhere we look—if we remember to look for it.

I believe ignorance is the root cause of all the problems in the world. Divisions, differences and duality are due to ignorance only and knowledge alone is the solution. I hope you feel that way when you read this article. And, in addition to you enjoying learning more about India, I hope this ashtottaram on our Bhāratamata brings you greater peace, happiness, and harmony.

"Om shanti shanti shanti" is a chant in Hinduism. Pixabay

'Sri Bhārata Māta Ashtottaram

108 Sanskrit Mantras

Om and namah are separate words. Leaving those two words, everything else has to be combined into a single word.

Oṃ bhāratabhūmyai namaḥॐ भारतभूम्यै नमः
Om vedabhūmyai namaḥॐ वेदभूम्यै नमः
Om jnānabhūmyai namaḥॐ ज्ञानभूम्यै नमः
Om mokhabhūmyai namaḥॐ मोक्षभूम्यै नमः
Om yogabhūmyai namaḥॐ योगभूम्यै नमः
Om puyabhūmyai namaḥॐ पुण्यभूम्यै नमः
Om tapobhūmyai namaḥॐ तपोभूम्यै नमः
Om yāgabhūmyai namaḥॐ यागभूम्यै नमः
Om dharmabhūmyai namaḥॐ धर्मभूम्यै नमः
Om swakarmānuhtānabhūmyai namaḥॐ स्वकर्मानुष्ठानभूम्यै नमः
Om karmabhūmyai namaḥॐ कर्मभूम्यै नमः
Om dhyānabhūmyai namaḥॐ ध्यानभूम्यै नमः
Om ādhyātmikabhūmyai namaḥॐ आध्यात्मिकभूम्यै नमः
Om ahimsābhūmyai namaḥॐ अहिम्साभूम्यै नमः
Om sanātanabhūmyai namaḥॐ सनातनभूम्यै नमः
Om omkārabhūmyai namaḥॐ ओंकारभूम्यै नमः
Om namaskārabhūmyai namaḥॐ नमस्कारभूम्यै नमः
Om tattvamasibhūmyai namaḥॐ तत्त्वमसितत्त्वभूम्यै नमः
Om ācharyabhūmyai namaḥॐ आचार्यभूम्यै नमः
Om sadāchārabhūmyai namaḥॐ सदाचारभूम्यै नमः
Om gopũjābhūmyai namaḥॐ गोपूजाभूम्यै नमः
Om ṛushibhūmyai namaḥॐ ऋषिभूम्यै नमः
Oṃ gītāmrutabhūmyai namaḥॐ गीतामृतभूम्यै नमः
Oṃ sanyāsitvabhūmyai namaḥॐ संन्यासित्वभूम्यै नमः
Oṃ svārādhanabhūmyai namaḥॐ स्वाराधनभूम्यै नमः
Oṃ suphalabhūmyai namaḥॐ सुफलभूम्यै नमः
Oṃ gangāpavitrabhūmyainamaḥॐ गङ्गापवित्रभूम्यै नमः
Oṃ sampradāyabhūmyai namaḥॐ सम्प्रदायभूम्यै नमः
Oṃ strīgauravabhūmyai namaḥॐ स्त्रीगौरवभूम्यै नमः
Oṃ sarvadevatārchitabhūmyai namaḥॐ सर्वदेवतार्चितभूम्यै नमः
Oṃ puruhārdhabhūmyai namaḥॐ पुरुषार्थभूम्यै नमः
Oṃ punarjanmasiddhāntabhūmyai namaḥॐ पुनर्जन्मसिद्धान्तभूम्यै नमः
Oṃ bodhabhūmyai namaḥॐ बोधभूम्यै नमः
Oṃ kāruyabhūmyai namaḥॐ कारुण्यभूम्यै नमः
Oṃ bhakti bhūmyai namaḥॐ भक्तिभूम्यै नमः
Oṃ tyāgabhūmyai namaḥॐ त्यागभूम्यै नमः
Oṃ krutajnatānugrahabhūmyai namaḥॐ कृतज्ञतानुग्रहभूम्यै नमः
Oṃ dhanyabhūmyai namaḥॐ धन्यभूम्यै नमः
Oṃ samadrishtibhūmyai namaḥॐ समदृष्टिभूम्यै नमः
Oṃ śāntibhūmyai namaḥॐ शान्तिभूम्यै नमः
Oṃ āsramadharmabhūmyai namaḥॐ आश्रमधर्मभूम्यै नमः
Oṃ devabhāshābhūmyai namaḥॐ देवभाषाभूम्यै नमः
Oṃ āyurvedabhūmyai namaḥॐ आयुर्वेदभूम्यै नमः
Oṃ samaikyabhāvabhūmyai namaḥॐ समैक्यभावभूम्यै नमः
Oṃ jātirahitabhūmyai namaḥजातीरहित भूम्यै नमः
Oṃ nityasevitabhūmyai namaḥॐ नित्यसेवितभूम्यै नमः
Oṃ mātrubhūmyai namaḥॐ मातृभूम्यै नमः
Oṃ janmabhūmyai namaḥॐ जन्मभूम्यै नमः
Oṃ ālayabhūmyai namaḥॐ आलयभूम्यै नमः
Oṃ hindubhūmyai namaḥॐ हिन्दुभूम्यै नमः
Oṃ priyamvadabhūmyai namaḥॐ प्रियम्वदभूम्यै नमः
Oṃ panchasēlabodhitabhūmyai namaḥॐ पञ्चशीलबोधितभूम्यै नमः
Oṃ paramatasahanabhūmyai namaḥॐ परमतसहनभूम्यै नमः
Oṃ brāhmaapujanabhūmyai namaḥॐ ब्राह्मणपूजनभूम्यै नमः
Oṃ himālayabhūmyai namaḥॐ हिमालयभूम्यै नमः
Oṃ triveisangamabhūmyai namaḥॐ त्रिवेणिसङ्गमभूम्यै नमः
Oṃ pāpavināśabhūmyai namaḥॐ पापविनाशभूम्यै नमः
Oṃ trivarapatākabhūmyai namaḥॐ त्रिवर्णपताकभूम्यै नमः
Oṃ dharmachakrabhūmyai namaḥॐ धर्मचक्रभूम्यै नमः
Oṃ kalmasharahitabhūmyai namaḥॐ कल्मषरहितभूम्यै नमः
Oṃ sahasranāmadevārchitabhūmyai namaḥॐ सहस्रनामदेवार्चितभूम्यै नमः
Oṃ mokhasādhakabhūmyai namaḥॐ मोक्षसाधकभूम्यै नमः
Oṃ jīvitārdhabodhakabhūmyai namaḥॐ जीवितार्थबोधकभूम्यै नमः
Oṃ prakrutipujanabhūmyai namaḥॐ प्रकृतिपूजनभूम्यै नमः
Oṃ advayabrahmabhūmyai namaḥॐ अद्वयब्रह्मभूम्यै नमः
Oṃ sampūrṇabhūmyai namaḥॐ संपूर्णभूम्यै नमः
Oṃ bhāgyabhūmyai namaḥॐ भाग्यभूम्यै नमः
Oṃ prapanchakhyātibhūmyai namaḥॐ प्रपञ्चख्यातिभूम्यै नमः
Oṃ mānasopachārapūjitabhūmyai namaḥॐ मानसोपचारपूजितभूम्यै नमः
Oṃ guruparamparābhūmyai namaḥॐ गुरुपरम्पराभूम्यै नमः
Oṃ trikālasandhyānuthiṫabhūmyai namaḥॐ त्रिकालसन्ध्यानुष्ठितभूम्यै नमः
Oṃ kshamābhūmyai namaḥॐ क्षमाभूम्यै नमः
Oṃ nityāgniho'trabhūmyai namaḥॐ नित्याग्निहोत्रभूम्यै नमः
Oṃ mātrudevapujitabhūmyai namaḥॐ मातृदेवपुजितभूम्यै नमः
Oṃ pitrudevārćitabhūmyai namaḥॐ पितृदेवार्चितभूम्यै नमः
Oṃ nityāchāryasevitabhūmyai namaḥॐ नित्याचार्यसेवितभूम्यै नमः
Oṃ atidhisatkārabhūmyai namaḥॐ अतिथिसत्कारभूम्यै नमः
Oṃ pūrnabhūmyai namaḥॐ पूर्णभूम्यै नमः
Oṃ mahimānvitabhūmyai namaḥॐ महिमान्वितभूम्यै नमः
Oṃ sahajasetusailabhūmyai namaḥॐ सहजसेतुशैलभूम्यै नमः
Oṃ panchabhutārādhanabhūmyai namaḥॐ पञ्चभूताराधनभूम्यै नमः
Oṃ mokṣhakārakabhūmyai namaḥॐ मोक्षकारकभूम्यै नमः
Oṃ guṇasampadbhūmyai namaḥगुणसम्पद्भूम्यै नमः
Oṃ kāryadakshatābhūmyai namaḥॐ कार्यदक्षताभूम्यै नमः
Oṃ sukhavardhanabhūmyai namaḥॐ सुखवर्धनभूम्यै नमः
Oṃ sādhusandohabhūmyai namaḥॐ साधुसन्दोहभूम्यै नमः
Oṃ sahrudbhāvabhūmyai namaḥॐ सहृद्भावभूम्यै नमः
Oṃ halabhritibhūmyai namaḥहलभृतिभूम्यै नमः
Oṃ karṣhakapujitabhūmyai namaḥॐ कर्षकपुजितभूम्यै नमः
Oṃ ṛuavimochakabhūmyai namaḥॐ ऋणविमोचकभूम्यै नमः
Oṃ yuktyāhārasaṃpannabhūmyai namaḥॐ युक्तत्याहारसम्पन्नभूम्यै नमः
Oṃ e'kapatnīvratabhūmyai namaḥॐ एकपत्नीव्रतभूम्यै नमः
Oṃ sakalambrahmārpaabhūmyai namaḥॐ सकलर्ब्रह्मार्पणभूम्यै नमः
Oṃ mantrabhūmyainamaḥॐ मन्त्रभूम्यै नमः
Oṃ kartavyabodhakabhūmyai namaḥॐ कर्तव्यबोधकभूम्यै नमः
Oṃ susaṃskārabhūmyai namaḥॐ सुसंस्कारभूम्यै नमः
Oṃ matonmādarahitabhūmyai namaḥॐ मतोन्मादरहितभूम्यै नमः
Oṃ karmasiddhāntabhūmyai namaḥॐ कर्मसिद्धान्तभूम्यै नमः
Oṃ satchidānandātmabhūmyai namaḥॐ सच्चिदानन्दात्मभूम्यै नमः
Oṃ īśvaramedhāprasādabhūmyai namaḥॐ ईश्वरमेधाप्रसादभूम्यै नमः
Oṃ parākramaarahitabhūmyai namaḥॐ पराक्रमणरहितभूम्यै नमः
Oṃ ratnabhūmyai namaḥॐ रत्नभूम्यै नमः
Oṃ dākshiyabhūmyai namaḥॐ दाक्षिण्यभूम्यै नमः
Oṃ mātrupitrusamabhāvabhūmyai namaḥॐ मातृपितृसमभावभूम्यै नमः
Oṃ mānavottamajanma prakaṭitabhūmyai namaḥॐ मानवोत्तमजन्मप्रकटितभूम्यै नमः
Oṃ sarva

bhūtabhagavatsamānabhūmyai namaḥ

ॐ सर्वभूतभगवत्समानभूम्यै नमः
Oṃ sarvamangaḷabhūmyai namaḥॐ सर्वमन्गलभूम्यै नमः
Oṃ sarvasukhadātrubhūmyai namaḥॐ सर्वसुखदातृभूम्यै नमः

Iti Vaidyasri Pasupuleti Devakinanda Vithal Rāja Viraċhitam

'Sri Bhārata Māta Ashtottaram.

इतिवैद्यश्री-पसुपुलेटि-देवकिनन्द-विठल-राज-विरचितंश्री-भारतमाताष्टोत्तरम्

Most gods and goddesses have Gāyaṫri mantras. I humbly attempted to compose a few Gāyaṫrī mantras for our Bhāraṫamāta.

'SRI BHĀRAṪAMĀTĀ

Gāyaṫrī mantras

1) OṀ Veda Bhūmyaischa Vidmahe

Bodha Bhūmyaischa Dhīmahi

Ṫanno Bhārat Prachodayāṫ

2) OṀ Dharma Bhūmyaischa Vidmahe

Karma Bhūmyaischa Dhīmahi

Ṫanno Hinḋ Prachodayāt

3) OṀ Janma Bhumyaischa Vidmahe

Māṫru Bhūmyaischa Dhīmahi

Ṫanno Dharā Prachodayāt

4) OṀ Yāga Bhumyaischa Vidmahe

Yoga Bhūmyaischa Dhīmahi

Ṫanno Bhārat Prachodayāt

5) OṀ Puṇya Bhumyaischa Vidmahe

Dhanya Bhūmyaischa Dhīmahi

Ṫanno Hinḋ Prachodayāt

6) OṀ Dhyana Bhumyaischa Vidmahe

Dhānya Bhūmyaischa Dhīmahi

Ṫanno Dharā Prachodayāt

7) OṀ Ṛishi Bhumyaischa Vidmahe

Ṫapo Bhūmyaischa Dhīmahi

Ṫanno Bhārat Prachodayāt

8) OṀ Jnāna Bhumyaischa Vidmahe

Yajna Bhūmyaischa Dhīmahi

Ṫanno Hinḋ Prachodayāt

9) OṀ Gītā Bhumyaischa Vidmahe

Mokṣha Bhūmyaischa Dhīmahi

Tanno Dharā Prachodayāt

10) OṀ Tyāga Bhumyaischa Vidmahe

Bhāgya Bhūmyaischa Dhīmahi

Tanno Bhārat Prachodayāt

IṪI VAIDYAŚRĪ PASUPULETI DEVAKINANDA VITHAL RĀJA VIRACHIṪAM

ŚRI BHĀRATA MĀTĀ GĀYAṪRIHI

Oṁ Śhānṫi, Śhānṫi, Śhānṫihi! (Peace, Peace, Peace)

—————————————————–

EKAVIMŚAṪI SONG (with 21 names of Bhāraṫamāṫa)

Om and namah are separate words. Leaving those two words, everything else has to be combined into a single word. Pixabay

Ekavimśaṫi means 21 (Eka- means One, Vimsati- means Twenty). Our body has 21 ṫaṫṫvams (essence, root, reality). The 3×7 Ṫrayi Sapṫa Samidha Kṛitaha is the offering of 21 sticks of fire wood (samidhās) in a homam. I have composed this song with very simple lyrics so that it's easy to hum and sing by every Indian from a rickshaw puller to a college professor, house wives and children making it a catchy household song, constantly reminding us of the glory of our mother-land. According to Hindu culture, the earth, Bhoomi, is considered to be our mother.

1) Veda bhūmi, Bodha bhūmi

Dharma bhūmi, Karma bhūmi

Bhāraṫa bhūmī—-Asmaḋīya māṫru bhūmi—–

Bhāraṫa bhūmī—- Asmaḋīya janma bhūmi—— (repeat)

2) Yajna bhumi, Yāga bhūmi

Yoga bhūmi, Bhāgya bhūmi

Bhāraṫa bhūmī— Asmaḋīya māṫru bhūmi—–

Bhāraṫa bhūmī— Asmaḋīya janma bhūmi—— (repeat)

3) Puṇya bhūmi, Dhanya bhūmi

Dhānya bhūmi, Dhyāna bhūmi

Bhāraṫa bhūmī— Asmaḋīya māṫru bhūmi—–

Bhāraṫa bhūmī —Asmadīya janma bhūmi—— (repeat)

4) Oṁkāra bhūmi, Ṫapo bhūmi

Gopūja bhūmi, Gītāmṛuṫa bhūmi

Bhāraṫa bhūmī— Asmaḋīya māṫru bhūmi—–

Bhāraṫa bhūmī— Asmaḋīya janma bhūmi—— (repeat)

5) Sujala bhūmi, Suphala bhūmi

Susaṁskāra bhūmi, Namaskāra bhūmi

Bhāraṫa bhūmī— Asmaḋīya māṫru bhūmi—–

Bhāraṫa bhūmī— Asmadīya janma bhūmi—— (repeat)

IṪI VAIḊYAŚRI PASUPULETI DEVAKINANDA VITHAL RĀJA VIRACHITAM

ŚRI BHĀRAṪA MĀṪA EKAVIMŚAṪIHI'

Oṁ Śhānṫi, Śhānṫi, Śhānṫihi! (Peace, Peace, Peace)

Devakinanda Pasupuleti, MD is Michigan based professor of Neourology.

Related Stories

No stories found.
logo
NewsGram
www.newsgram.com