Nostalgia I am very proud of!

As Indians, we are very blessed to receive the spiritual wisdom of the ancient seers (rishis) of India that shaped our values, customs, traditions and culture for millennia. (Unsplash)
As Indians, we are very blessed to receive the spiritual wisdom of the ancient seers (rishis) of India that shaped our values, customs, traditions and culture for millennia. (Unsplash)

By- Devakinanda Pasupuleti

As Indians, we are very blessed to receive the spiritual wisdom of the ancient seers (rishis) of India that shaped our values, customs, traditions and culture for millennia. Though I now live in the United States, I had the good fortune to grow up in India. As a result, the positive values included in this article were deeply instilled in me. They've made me more mindful, compassionate, and centered. They've also contributed to my success as a neurologist, teacher, and professor of medicine at Michigan State University and Central Michigan University. With that nostalgia in my mind, as a tribute to my motherland and with great enthusiasm I have written the qualities unique only to India as an ashtottarm (108 names). In today's "modern" world, where the positive values are too often replaced with materialism, intolerance, violence, extremism, and terrorism; these mantras will help you stay calm and centered in face of adversity, and in the "little" moments. We can all find beauty, peace, strength everywhere we look—if we remember to look for it. I believe ignorance is the root cause of all the problems in the world. Divisions, differences and duality are due to ignorance only and knowledge alone is the solution. I hope you feel that way when you read this article. And, in addition to you enjoying learning more about India, I hope this ashtottaram on our Bhāratamata brings you greater peace, happiness, and harmony.

'Sri Bhārata Māta Ashtottaram
108 Sanskrit Mantras

Om and namah are separate words. Leaving those two words, everything else has to be
combined into a single word.

1) Oṃ bhāratabhūmyai namaḥ ॐ भारतभूम्यै नमः
2) Oṃ vedabhūmyai namaḥ ॐ वेदभूम्यै नमः
3) Oṃ jnānabhūmyai namaḥ ॐ ज्ञानभूम्यै नमः
4) Oṃ mokṣhabhūmyai namaḥ ॐ मोक्षभूम्यै नमः
5) Oṃ yogabhūmyai namaḥ ॐ योगभूम्यै नमः
6) Oṃ puṇyabhūmyai namaḥ ॐ पुण्यभूम्यै नमः
7) Oṃ tapobhūmyai namaḥ ॐ तपोभूम्यै नमः
8) Oṃ yāgabhūmyai namaḥ ॐ यागभूम्यै नमः

9) Oṃ dharmabhūmyai namaḥ ॐ धर्मभूम्यै नमः
10) Oṃ swakarmānuṣhtānabhūmyai namaḥ ॐ स्वकर्मानुष्ठानभूम्यै नमः
11) Oṃ karmabhūmyai namaḥ ॐ कर्मभूम्यै नमः
12) Oṃ dhyānabhūmyai namaḥ ॐ ध्यानभूम्यै नमः
13) Oṃ ādhyātmikabhūmyai namaḥ ॐ आध्यात्मिकभूम्यै नमः
14) Oṃ ahimsābhūmyai namaḥ ॐ अहिम्साभूम्यै नमः
15) Oṃ sanātanabhūmyai namaḥ ॐ सनातनभूम्यै नमः
16) Oṃ omkārabhūmyai namaḥ ॐ ओंकारभूम्यै नमः

17) Oṃ namaskārabhūmyai namaḥ ॐ नमस्कारभूम्यै नमः
18) Oṃ tattvamasibhūmyai namaḥ ॐ तत्त्वमसितत्त्वभूम्यै नमः
19) Oṃ ācharyabhūmyai namaḥ ॐ आचार्यभूम्यै नमः
20) Oṃ sadāchārabhūmyai namaḥ ॐ सदाचारभूम्यै नमः
21) Oṃ gopũjābhūmyai namaḥ ॐ गोपूजाभूम्यै नमः
22) Oṃ ṛushibhūmyai namaḥ ॐ ऋषिभूम्यै नमः
23) Oṃ gītāmrutabhūmyai namaḥ ॐ गीतामृतभूम्यै नमः
24) Oṃ sanyāsitvabhūmyai namaḥ ॐ संन्यासित्वभूम्यै नमः

25) Oṃ svārādhanabhūmyai namaḥ ॐ स्वाराधनभूम्यै नमः
26) Oṃ suphalabhūmyai namaḥ ॐ सुफलभूम्यै नमः
27) Oṃ gangāpavitrabhūmyainamaḥ ॐ गङ्गापवित्रभूम्यै नमः
28) Oṃ sampradāyabhūmyai namaḥ ॐ सम्प्रदायभूम्यै नमः
29) Oṃ strīgauravabhūmyai namaḥ ॐ स्त्रीगौरवभूम्यै नमः
30) Oṃ sarvadevatārchitabhūmyai namaḥ ॐ सर्वदेवतार्चितभूम्यै नमः
31) Oṃ puruṣhārdhabhūmyai namaḥ ॐ पुरुषार्थभूम्यै नमः
32) Oṃ punarjanmasiddhāntabhūmyai namaḥ ॐ पुनर्जन्मसिद्धान्तभूम्यै नमः
33) Oṃ bodhabhūmyai namaḥ ॐ बोधभूम्यै नमः

34) Oṃ kāruṇyabhūmyai namaḥ ॐ कारुण्यभूम्यै नमः
35) Oṃ bhakti bhūmyai namaḥ ॐ भक्तिभूम्यै नमः
36) Oṃ tyāgabhūmyai namaḥ ॐ त्यागभूम्यै नमः
37) Oṃ krutajnatānugrahabhūmyai namaḥ ॐ कृतज्ञतानुग्रहभूम्यै नमः
38) Oṃ dhanyabhūmyai namaḥ ॐ धन्यभूम्यै नमः
39) Oṃ samadrishtibhūmyai namaḥ ॐ समदृष्टिभूम्यै नमः
40) Oṃ śāntibhūmyai namaḥ ॐ शान्तिभूम्यै नमः
41) Oṃ āsramadharmabhūmyai namaḥ ॐ आश्रमधर्मभूम्यै नमः

42) Oṃ devabhāshābhūmyai namaḥ ॐ देवभाषाभूम्यै नमः
43) Oṃ āyurvedabhūmyai namaḥ ॐ आयुर्वेदभूम्यै नमः
44) Oṃ samaikyabhāvabhūmyai namaḥ ॐ समैक्यभावभूम्यै नमः
45) Oṃ jātirahitabhūmyai namaḥ ॐ जातीरहित भूम्यै नमः
46) Oṃ nityasevitabhūmyai namaḥ ॐ नित्यसेवितभूम्यै नमः
47) Oṃ mātrubhūmyai namaḥ ॐ मातृभूम्यै नमः
48) Oṃ janmabhūmyai namaḥ ॐ जन्मभूम्यै नमः
49) Oṃ ālayabhūmyai namaḥ ॐ आलयभूम्यै नमः

50) Oṃ hindubhūmyai namaḥ ॐ हिन्दुभूम्यै नमः
51) Oṃ priyamvadabhūmyai namaḥ ॐ प्रियम्वदभूम्यै नमः
52) Oṃ panchasēlabodhitabhūmyai namaḥ ॐ पञ्चशीलबोधितभूम्यै नमः
53) Oṃ paramatasahanabhūmyai namaḥ ॐ परमतसहनभूम्यै नमः
54) Oṃ brāhmaṇapujanabhūmyai namaḥ ॐ ब्राह्मणपूजनभूम्यै नमः
55) Oṃ himālayabhūmyai namaḥ ॐ हिमालयभूम्यै नमः
56) Oṃ triveṇisangamabhūmyai namaḥ ॐ त्रिवेणिसङ्गमभूम्यै नमः
57) Oṃ pāpavināśabhūmyai namaḥ ॐ पापविनाशभूम्यै नमः

58) Oṃ trivarṇapatākabhūmyai namaḥ ॐ त्रिवर्णपताकभूम्यै नमः
59) Oṃ dharmachakrabhūmyai namaḥ ॐ धर्मचक्रभूम्यै नमः
60) Oṃ kalmasharahitabhūmyai namaḥ ॐ कल्मषरहितभूम्यै नमः
61) Oṃ sahasranāmadevārchitabhūmyai namaḥ ॐ सहस्रनामदेवार्चितभूम्यै नमः
62) Oṃ mokṣhasādhakabhūmyai namaḥ ॐ मोक्षसाधकभूम्यै नमः
63) Oṃ jīvitārdhabodhakabhūmyai namaḥ ॐ जीवितार्थबोधकभूम्यै नमः
64) Oṃ prakrutipujanabhūmyai namaḥ ॐ प्रकृतिपूजनभूम्यै नमः
65) Oṃ advayabrahmabhūmyai namaḥ ॐ अद्वयब्रह्मभूम्यै नमः

66) Oṃ sampūrṇabhūmyai namaḥ ॐ संपूर्णभूम्यै नमः
67) Oṃ bhāgyabhūmyai namaḥ ॐ भाग्यभूम्यै नमः
68) Oṃ prapanchakhyātibhūmyai namaḥ ॐ प्रपञ्चख्यातिभूम्यै नमः
69) Oṃ mānasopachārapūjitabhūmyai namaḥ ॐ मानसोपचारपूजितभूम्यै नमः
70) Oṃ guruparamparābhūmyai namaḥ ॐ गुरुपरम्पराभूम्यै नमः
71) Oṃ trikālasandhyānuṣthiṫabhūmyai namaḥ ॐ त्रिकालसन्ध्यानुष्ठितभूम्यै नमः
72) Oṃ kshamābhūmyai namaḥ ॐ क्षमाभूम्यै नमः
73) Oṃ nityāgniho'trabhūmyai namaḥ ॐ नित्याग्निहोत्रभूम्यै नमः

74) Oṃ mātrudevapujitabhūmyai namaḥ ॐ मातृदेवपुजितभूम्यै नमः
75) Oṃ pitrudevārćitabhūmyai namaḥ ॐ पितृदेवार्चितभूम्यै नमः
76) Oṃ nityāchāryasevitabhūmyai namaḥ ॐ नित्याचार्यसेवितभूम्यै नमः
77) Oṃ atidhisatkārabhūmyai namaḥ ॐ अतिथिसत्कारभूम्यै नमः
78) Oṃ pūrnabhūmyai namaḥ ॐ पूर्णभूम्यै नमः
79) Oṃ mahimānvitabhūmyai namaḥ ॐ महिमान्वितभूम्यै नमः
80) Oṃ sahajasetusailabhūmyai namaḥ ॐ सहजसेतुशैलभूम्यै नमः

81) Oṃ panchabhutārādhanabhūmyai namaḥ ॐ पञ्चभूताराधनभूम्यै नमः

82) Oṃ mokṣhakārakabhūmyai namaḥ ॐ मोक्षकारकभूम्यै नमः

83) Oṃ guṇasampadbhūmyai namaḥ ॐ गुणसम्पद्भूम्यै नमः
84) Oṃ kāryadakshatābhūmyai namaḥ ॐ कार्यदक्षताभूम्यै नमः
85) Oṃ sukhavardhanabhūmyai namaḥ ॐ सुखवर्धनभूम्यै नमः
86) Oṃ sādhusandohabhūmyai namaḥ ॐ साधुसन्दोहभूम्यै नमः
87) Oṃ sahrudbhāvabhūmyai namaḥ ॐ सहृद्भावभूम्यै नमः
88) Oṃ halabhritibhūmyai namaḥ ॐ हलभृतिभूम्यै नमः
89) Oṃ karṣhakapujitabhūmyai namaḥ ॐ कर्षकपुजितभूम्यै नमः
90) Oṃ ṛuṇavimochakabhūmyai namaḥ ॐ ऋणविमोचकभूम्यै नमः

91) Oṃ yuktyāhārasaṃpannabhūmyai namaḥ ॐ युक्तत्याहारसम्पन्नभूम्यै नमः
92) Oṃ e'kapatnīvratabhūmyai namaḥ ॐ एकपत्नीव्रतभूम्यै नमः
93) Oṃ sakalambrahmārpaṇabhūmyai namaḥ ॐ सकलमर्ब्रह्मार्पणभूम्यै नमः
94) Oṃ mantrabhūmyainamaḥ ॐ मन्त्रभूम्यै नमः
95) Oṃ kartavyabodhakabhūmyai namaḥ ॐ कर्तव्यबोधकभूम्यै नमः
96) Oṃ susaṃskārabhūmyai namaḥ ॐ सुसंस्कारभूम्यै नमः
97) Oṃ matonmādarahitabhūmyai namaḥ ॐ मतोन्मादरहितभूम्यै नमः
98) Oṃ karmasiddhāntabhūmyai namaḥ ॐ कर्मसिद्धान्तभूम्यै नमः

99) Oṃ satchidānandātmabhūmyai namaḥ ॐ सच्चिदानन्दात्मभूम्यै नमः
100) Oṃ īśvaramedhāprasādabhūmyai namaḥ ॐ ईश्वरमेधाप्रसादभूम्यै नमः
101) Oṃ parākramaṇarahitabhūmyai namaḥ ॐ पराक्रमणरहितभूम्यै नमः
102) Oṃ ratnabhūmyai namaḥ ॐ रत्नभूम्यै नमः
103) Oṃ dākshiṇyabhūmyai namaḥ ॐ दाक्षिण्यभूम्यै नमः
104) Oṃ mātrupitrusamabhāvabhūmyai namaḥ ॐ मातृपितृसमभावभूम्यै नमः
105) Oṃ mānavottamajanma prakaṭitabhūmyai namaḥ ॐ मानवोत्तमजन्मप्रकटितभूम्यै नमः
106) Oṃ sarva ॐ सर्वभूतभगवत्समानभूम्यै नमः

bhūtabhagavatsamānabhūmyai namaḥ

107) Oṃ sarvamangaḷabhūmyai namaḥ ॐ सर्वमन्गलभूम्यै नमः
108) Oṃ sarvasukhadātrubhūmyai namaḥ ॐ सर्वसुखदातृभूम्यै नमः

(Unsplash)
(Unsplash)

Iti Vaidyasri Pasupuleti Devakinanda Vithal Rāja Viraċhitam

'Sri Bhārata Māta Ashtottaram.

इतिवैद्यश्री-पसुपुलेटि-देवकिनन्द-विठल-राज-विरचितंश्री-भारतमाताष्टोत्तरम् ।

Most gods and goddesses have Gāyaṫri mantras. I humbly attempted to compose a few Gāyaṫrī mantras for our Bhāraṫamāta.
'SRI BHĀRAṪAMĀTĀ
Gāyaṫrī mantras

1) OṀ Veda Bhūmyaischa Vidmahe
Bodha Bhūmyaischa Dhīmahi
Ṫanno Bhārat Prachodayāṫ

2) OṀ Dharma Bhūmyaischa Vidmahe
Karma Bhūmyaischa Dhīmahi
Ṫanno Hinḋ Prachodayāt

3) OṀ Janma Bhumyaischa Vidmahe
Māṫru Bhūmyaischa Dhīmahi
Ṫanno Dharā Prachodayāt

4) OṀ Yāga Bhumyaischa Vidmahe
Yoga Bhūmyaischa Dhīmahi
Ṫanno Bhārat Prachodayāt

5) OṀ Puṇya Bhumyaischa Vidmahe
Dhanya Bhūmyaischa Dhīmahi
Ṫanno Hinḋ Prachodayāt

6) OṀ Dhyana Bhumyaischa Vidmahe
Dhānya Bhūmyaischa Dhīmahi
Ṫanno Dharā Prachodayāt

7) OṀ Ṛishi Bhumyaischa Vidmahe
Ṫapo Bhūmyaischa Dhīmahi
Ṫanno Bhārat Prachodayāt

8) OṀ Jnāna Bhumyaischa Vidmahe
Yajna Bhūmyaischa Dhīmahi

Ṫanno Hinḋ Prachodayāt

9) OṀ Gītā Bhumyaischa Vidmahe
Mokṣha Bhūmyaischa Dhīmahi
Tanno Dharā Prachodayāt

10) OṀ Tyāga Bhumyaischa Vidmahe
Bhāgya Bhūmyaischa Dhīmahi
Tanno Bhārat Prachodayāt

IṪI VAIDYAŚRĪ PASUPULETI DEVAKINANDA VITHAL RĀJA VIRACHIṪAM
ŚRI BHĀRATA MĀTĀ GĀYAṪRIHI

Oṁ Śhānṫi, Śhānṫi, Śhānṫihi! (Peace, Peace, Peace)

EKAVIMŚAṪI SONG (with 21 names of Bhāraṫamāṫa)

Ekavimśaṫi means 21 (Eka- means One, Vimsati- means Twenty). Our body has 21
ṫaṫṫvams (essence, root, reality). The 3×7 Ṫrayi Sapṫa Samidha Kṛitaha is the offering of 21 sticks of fire wood (samidhās) in a homam. I have composed this song with very simple lyrics so that it's easy to hum and sing by every Indian from a rickshaw puller to a college professor, housewives and children making it a catchy household song, constantly reminding us of the glory of our mother-land. According to Hindu culture, the earth, Bhoomi, is considered to be our mother.

1) Veda bhūmi, Bodha bhūmi
Dharma bhūmi, Karma bhūmi
Bhāraṫa bhūmī—-Asmaḋīya māṫru bhūmi—–
Bhāraṫa bhūmī—- Asmaḋīya janma bhūmi—— (repeat)

2) Yajna bhumi, Yāga bhūmi
Yoga bhūmi, Bhāgya bhūmi
Bhāraṫa bhūmī— Asmaḋīya māṫru bhūmi—–
Bhāraṫa bhūmī— Asmaḋīya janma bhūmi—— (repeat)

3) Puṇya bhūmi, Dhanya bhūmi

Dhānya bhūmi, Dhyāna bhūmi
Bhāraṫa bhūmī— Asmaḋīya māṫru bhūmi—–
Bhāraṫa bhūmī —Asmadīya janma bhūmi—— (repeat)

4) Oṁkāra bhūmi, Ṫapo bhūmi
Gopūja bhūmi, Gītāmṛuṫa bhūmi
Bhāraṫa bhūmī— Asmaḋīya māṫru bhūmi—–
Bhāraṫa bhūmī— Asmaḋīya janma bhūmi—— (repeat)

5) Sujala bhūmi, Suphala bhūmi
Susaṁskāra bhūmi, Namaskāra bhūmi
Bhāraṫa bhūmī— Asmaḋīya māṫru bhūmi—–
Bhāraṫa bhūmī— Asmadīya janma bhūmi—— (repeat)

IṪI VAIḊYAŚRI PASUPULETI DEVAKINANDA VITHAL RĀJA VIRACHITAM

ŚRI BHĀRAṪA MĀṪA EKAVIMŚAṪIHI'
Oṁ Śhānṫi, Śhānṫi, Śhānṫihi! (Peace, Peace, Peace)

Related Stories

No stories found.
logo
NewsGram
www.newsgram.com