<div class="paragraphs"><p>VEDA BHUMI (Wikimedia Commons)</p></div>

VEDA BHUMI (Wikimedia Commons)

 
Religion

VEDA BHUMI

NewsGram Desk

By Dr. Devakinanda Pasupleti

Sanatana Dharma and Vedic culture are ancient and eternal. Just to give an example how India is one of the oldest civilizations, a coin of Siva (Hindu God and one of the Trinities) in a yoga posture with a bull behind Him was found to be 12, 540 years old and we can easily add 3,000 years to it, for Him to become a coin. By this account, at least 15,540 years documented history of Vedic civilization existed in India. The Vedic culture is neither dogmatic nor rigid. It tailors itself constantly to take the best of the modern, technological age without losing its roots. It is admired and respected all over the world for its beauty and depth of knowledge. Every Indian Vedic custom and tradition has either a scientific, logical, historical, social and, or spiritual significance. None of them are followed blindly including GOD's worship. It is 'a way of life' for every Indian and Hindu. The customs and traditions are enduring ones that have lasted the test of time and are an integral part of many an Indians have even today. There is great symbolism in Hindu Dharma (virtuous, moral code of conduct) in a manner that was logical, scientific and appealing to modern humans, thereby creating a magnificent cultural renaissance. Vedas (scriptures of spiritual knowledge) have global human relevance and includes every living being.

A unique feature of Indian culture is its self rejuvenating capacity. The qualities that are unique only to India are composed into an Ashtottaram, Gayatri Mantras and easy to sing folk song that can be sung by every Indian despite their age and social background. This can be used also during Independence Day and Republic Day celebrations.

1)Oṃ bhāratabhūmyai namaḥॐ भारतभूम्यै नमः
2)Oṃ vedabhūmyai namaḥॐ वेदभूम्यै नमः
3)Oṃ jnānabhūmyai namaḥॐ ज्ञानभूम्यै नमः
4)Oṃ mokṣhabhūmyai namaḥॐ मोक्षभूम्यै नमः
5)Oṃ yogabhūmyai namaḥॐ योगभूम्यै नमः
6)Oṃ puṇyabhūmyai namaḥॐ पुण्यभूम्यै नमः
7)Oṃ tapobhūmyai namaḥॐ तपोभूम्यै नमः
8)Oṃ yāgabhūmyai namaḥॐ यागभूम्यै नमः
9)Oṃ dharmabhūmyai namaḥॐ धर्मभूम्यै नमः
10)Oṃ swakarmānuṣhtānabhūmyai namaḥॐ स्वकर्मानुष्ठानभूम्यै नमः
11)Oṃ karmabhūmyai namaḥॐ कर्मभूम्यै नमः
12)Oṃ dhyānabhūmyai namaḥॐ ध्यानभूम्यै नमः
13)Oṃ ādhyātmikabhūmyai namaḥॐ आध्यात्मिकभूम्यै नमः
14)Oṃ ahimsābhūmyai namaḥॐ अहिम्साभूम्यै नमः
15)Oṃ sanātanabhūmyai namaḥॐ सनातनभूम्यै नमः
16)Oṃ omkārabhūmyai namaḥॐ ओंकारभूम्यै नमः
17)Oṃ namaskārabhūmyai namaḥॐ नमस्कारभूम्यै नमः
18)Oṃ tattvamasitattvabhūmyai namaḥॐ तत्त्वमसितत्त्वभूम्यै नमः
19)Oṃ ācharyabhūmyai namaḥॐ आचार्यभूम्यै नमः
20)Oṃ sadāchārabhūmyai namaḥॐ सदाचारभूम्यै नमः
21)Oṃ gopũjābhūmyai namaḥॐ गोपूजाभूम्यै नमः
22)Oṃ ṛushibhūmyai namaḥॐ ऋषिभूम्यै नमः
23)Oṃ gītāmrutabhūmyai namaḥॐ गीतामृतभूम्यै नमः
24)Oṃ sanyāsitvabhūmyai namaḥॐ संन्यासित्वभूम्यै नमः
25)Oṃ svārādhanabhūmyai namaḥॐ स्वाराधनभूम्यै नमः
26)Oṃ suphalabhūmyai namaḥॐ सुफलभूम्यै नमः
27)Oṃ gangāpavitrabhūmyainamaḥॐ गङ्गापवित्रभूम्यै नमः
28)Oṃ sampradāyabhūmyai namaḥॐ सम्प्रदायभूम्यै नमः
29)Oṃ strīgauravabhūmyai namaḥॐ स्त्रीगौरवभूम्यै नमः
30)Oṃ sarvadevatārchitabhūmyai namaḥॐ सर्वदेवतार्चितभूम्यै नमः
31)Oṃ puruṣhārdhabhūmyai namaḥॐ पुरुषार्थभूम्यै नमः
32)Oṃ punarjanmasiddhāntabhūmyai namaḥॐ पुनर्जन्मसिद्धान्तभूम्यै नमः
33)Oṃ bodhabhūmyai namaḥॐ बोधभूम्यै नमः
34)Oṃ kāruṇyabhūmyai namaḥॐ कारुण्यभूम्यै नमः
35)Oṃ bhakti bhūmyai namaḥॐ भक्तिभूम्यै नमः
36)Oṃ tyāgabhūmyai namaḥॐ त्यागभूम्यै नमः
37)Oṃ krutajnatānugrahabhūmyai namaḥॐ कृतज्ञतानुग्रहभूम्यै नमः
38)Oṃ dhanyabhūmyai namaḥॐ धन्यभूम्यै नमः
39)Oṃ samadrishtibhūmyai namaḥॐ समदृष्टिभूम्यै नमः
40)Oṃ śāntibhūmyai namaḥॐ शान्तिभूम्यै नमः
41)Oṃ āsramadharmabhūmyai namaḥॐ आश्रमधर्मभूम्यै नमः
42)Oṃ devabhāshābhūmyai namaḥॐ देवभाषाभूम्यै नमः
43)Oṃ āyurvedabhūmyai namaḥॐ आयुर्वेदभूम्यै नमः
44)Oṃ samaikyabhāvabhūmyai namaḥॐ समैक्यभावभूम्यै नमः
45)Oṃ jātirahitabhūmyai namaḥॐ जातिरहित भूम्यै नमः
46)Oṃ nityasevitabhūmyai namaḥॐ नित्यसेवितभूम्यै नमः
47)Oṃ mātrubhūmyai namaḥॐ मातृभूम्यै नमः
48)Oṃ janmabhūmyai namaḥॐ जन्मभूम्यै नमः
49)Oṃ ālayabhūmyai namaḥॐ आलयभूम्यै नमः
50)Oṃ hindubhūmyai namaḥॐ हिन्दुभूम्यै नमः
51)Oṃ priyamvadabhūmyai namaḥॐ प्रियम्वदभूम्यै नमः
52)Oṃ panchasēlabodhitabhūmyai namaḥॐ पञ्चशीलबोधितभूम्यै नमः
53)Oṃ paramatasahanabhūmyai namaḥॐ परमतसहनभूम्यै नमः
54)Oṃ brāhmaṇapujanabhūmyai namaḥॐ ब्राह्मणपूजनभूम्यै नमः
55)Oṃ himālayabhūmyai namaḥॐ हिमालयभूम्यै नमः
56)Oṃ triveṇisangamabhūmyai namaḥॐ त्रिवेणिसङ्गमभूम्यै नमः
57)Oṃ pāpavināśabhūmyai namaḥॐ पापविनाशभूम्यै नमः
58)Oṃ trivarṇapatākabhūmyai namaḥॐ त्रिवर्णपताकभूम्यै नमः
59)Oṃ dharmachakrabhūmyai namaḥॐ धर्मचक्रभूम्यै नमः
60)Oṃ kalmasharahitabhūmyai namaḥॐ कल्मषरहितभूम्यै नमः
61)Oṃsahasranāmadevārchitabhūmyai namaḥॐ सहस्रनामदेवार्चितभूम्यै नमः
62)Oṃ mokṣhasādhakabhūmyai namaḥॐ मोक्षसाधकभूम्यै नमः
63)Oṃ jīvitārdhabodhakabhūmyai namaḥॐ जीवितार्थबोधकभूम्यै नमः
64)Oṃ prakrutipujanabhūmyai namaḥॐ प्रकृतिपूजनभूम्यै नमः
65)Oṃ advayabrahmabhūmyai namaḥॐ अद्वयब्रह्मभूम्यै नमः
66)Oṃ sampūrṇabhūmyai namaḥॐ संपूर्णभूम्यै नमः
67)Oṃ bhāgyabhūmyai namaḥॐ भाग्यभूम्यै नमः
68)Oṃ prapanchakhyātibhūmyai namaḥॐ प्रपञ्चख्यातिभूम्यै नमः
69)Oṃ mānasopachārapūjitabhūmyai namaḥॐ मानसोपचारपूजितभूम्यै नमः
70)Oṃ guruparamparābhūmyai namaḥॐ गुरुपरम्पराभूम्यै नमः
71)Oṃ trikālasandhyānuṣthiṫabhūmyai namaḥॐ त्रिकालसन्ध्यानुष्ठितभूम्यै नमः
72)Oṃ kshamābhūmyai namaḥॐ क्षमाभूम्यै नमः
73)Oṃ nityāgniho'trabhūmyai namaḥॐ नित्याग्निहोत्रभूम्यै नमः
74)Oṃ mātrudevapujitabhūmyai namaḥॐ मातृदेवपुजितभूम्यै नमः
75)Oṃ pitrudevārćitabhūmyai namaḥॐ पितृदेवार्चितभूम्यै नमः
76)Oṃ nityāchāryasevitabhūmyai namaḥॐ नित्याचार्यसेवितभूम्यै नमः
77)Oṃ atidhisatkārabhūmyai namaḥॐ अतिथिसत्कारभूम्यै नमः
78)Oṃ pūrnabhūmyai namaḥॐ पूर्णभूम्यै नमः
79)Oṃ mahimānvitabhūmyai namaḥॐ महिमान्वितभूम्यै नमः
80)Oṃ sahajasetusailabhūmyai namaḥॐ सहजसेतुसैलभूम्यै नमः
81)Oṃ panchabhutārādhanabhūmyai namaḥॐ पञ्चभूताराधनभूम्यै नमः
82)Oṃ mokṣhakārakabhūmyai namaḥॐ मोक्षकारकभूम्यै नमः
83)Oṃ guṇasampadbhūmyai namaḥॐ गुणसंपदभूम्यै नमः
84)Oṃ kāryadakshatābhūmyai namaḥॐ कार्यदक्षताभूम्यै नमः
85)Oṃ sukhavardhanabhūmyai namaḥॐ सुखवर्धनभूम्यै नमः
86)Oṃ sādhusandohabhūmyai namaḥॐ साधुसन्दोहभूम्यै नमः
87)Oṃ sahrudbhāvabhūmyai namaḥॐ सहृद्भावभूम्यै नमः
88)Oṃ halabhritibhūmyai namaḥॐ हलभृतिभूम्यै नमः
89)Oṃ karṣhakapujitabhūmyai namaḥॐ कर्षकपुजितभूम्यै नमः
90)Oṃ ṛuṇavimochakabhūmyai namaḥॐ ऋणविमोचकभूम्यै नमः
91)Oṃ yuktyāhārasaṃpannabhūmyai namaḥॐ युक्त्याहारसम्पन्नभूम्यै नमः
92)Oṃ e'kapatnīvratabhūmyai namaḥॐ एकपत्नीव्रतभूम्यै नमः
93)Oṃ sakalambrahmārpaṇabhūmyai namaḥॐ सकलमर्ब्रह्मार्पणभूम्यै नमः
94)Oṃ mantrabhūmyainamaḥॐ मन्त्रभूम्यै नमः
95)Oṃ kartavyabodhakabhūmyai namaḥॐ कर्तव्यबोधकभूम्यै नमः
96)Oṃ susaṃskārabhūmyai namaḥॐ सुसंस्कारभूम्यै नमः
97)Oṃ matonmādarahitabhūmyai namaḥॐ मतोन्मादरहितभूम्यै नमः
98)Oṃ karmasiddhāntabhūmyai namaḥॐ कर्मसिद्धान्तभूम्यै नमः
99)Oṃ satchidānandātmabhūmyai namaḥॐ सच्चिदानन्दात्मभूम्यै नमः
100)Oṃ īśvaramedhāprasādabhūmyai namaḥॐ ईश्वरमेधाप्रसादभूम्यै नमः
101)Oṃ parākramaṇarahitabhūmyai namaḥॐ पराक्रमणरहितभूम्यै नमः
102)Oṃ ratnabhūmyai namaḥॐ रत्नभूम्यै नमः
103)Oṃ dākshiṇyabhūmyai namaḥॐ दाक्षिण्यभूम्यै नमः
104)Oṃ mātrupitrusamabhāvabhūmyai namaḥॐ मातृपितृसमभावभूम्यै नमः
105)Oṃ mānavottamajanma prakaṭitabhūmyai namaḥॐ मानवोत्तमजन्मप्रकटितभूम्यै नमः
106)Oṃ sarva bhūtabhagavatsamānabhūmyai namaḥॐ सर्वभूतभगवत्समानभूम्यै नमः
107)Oṃ sarvamangaḷabhūmyai namaḥॐ सर्वमन्गलभूम्यै नमः
108)Oṃ sarvasukhadātrubhūmyai namaḥॐ सर्वसुखदातृभूम्यै नमः
ॐ भारत भूम्यै नमः
Iti Vaidyasri Pasupuleti DevakinandaVithal Rāja viraċhitam
‘Sri BhāratamātaAshtottaram.
इति वैद्यश्री-पसुपुलेटि -देवकिनन्द-विठल-राज-विरचितंम श्री-भारतमाताष्टोत्तरम् ।
ॐ शान्ति-शान्ति- शान्तिहि
***

Iti Vaidyasri Pasupuleti DevakinandaVithal Rāja viraċhitam 

                                                                      ‘Sri BhāratamātaAshtottaram.

इति वैद्यश्री-पसुपुलेटि -देवकिनन्द-विठल-राज-विरचितंम श्री-भारतमाताष्टोत्तरम् । 

ॐ शान्ति-शान्ति- शान्तिहि

(SJ/GP)

Youth Apprenticeship Week Spotlights Opportunities

ChatGPT can be helpful for Black women’s self-education about HIV, PrEP

Demystifying the complex nature of Arctic clouds

Human rights group to sue Britain over Rwanda migration policy

China carries Pakistan into space